Original

मारीचश्च प्रहस्तश्च विरूपाक्षो महोदरः ।उदतिष्ठन्सुसंरब्धाः सचिवास्तस्य रक्षसः ॥ २ ॥

Segmented

मारीचः च प्रहस्तः च विरूपाक्षो महोदरः उदतिष्ठन् सु संरब्धाः सचिवाः तस्य रक्षसः

Analysis

Word Lemma Parse
मारीचः मारीच pos=n,g=m,c=1,n=s
pos=i
प्रहस्तः प्रहस्त pos=n,g=m,c=1,n=s
pos=i
विरूपाक्षो विरूपाक्ष pos=n,g=m,c=1,n=s
महोदरः महोदर pos=n,g=m,c=1,n=s
उदतिष्ठन् उत्था pos=v,p=3,n=p,l=lan
सु सु pos=i
संरब्धाः संरभ् pos=va,g=m,c=1,n=p,f=part
सचिवाः सचिव pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=n,c=6,n=s
रक्षसः रक्षस् pos=n,g=n,c=6,n=s