Original

स तु तेनैव हर्षेण तस्मिन्नहनि वीर्यवान् ।वनं गतो दशग्रीवः सह तैः क्षणदाचरैः ॥ १९ ॥

Segmented

स तु तेन एव हर्षेण तस्मिन्न् अहनि वीर्यवान् वनम् गतो दशग्रीवः सह तैः क्षणदाचरैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
हर्षेण हर्ष pos=n,g=m,c=3,n=s
तस्मिन्न् तद् pos=n,g=n,c=7,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
दशग्रीवः दशग्रीव pos=n,g=m,c=1,n=s
सह सह pos=i
तैः तद् pos=n,g=m,c=3,n=p
क्षणदाचरैः क्षणदाचर pos=n,g=m,c=3,n=p