Original

नैतदेको भवानेव करिष्यति विपर्ययम् ।सुरैराचरितं पूर्वं कुरुष्वैतद्वचो मम ॥ १७ ॥

Segmented

न एतत् एको भवान् एव करिष्यति विपर्ययम् सुरैः आचरितम् पूर्वम् कुरुष्व एतत् वचो मम

Analysis

Word Lemma Parse
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
एको एक pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
एव एव pos=i
करिष्यति कृ pos=v,p=3,n=s,l=lrt
विपर्ययम् विपर्यय pos=n,g=m,c=2,n=s
सुरैः सुर pos=n,g=m,c=3,n=p
आचरितम् आचर् pos=va,g=n,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
कुरुष्व कृ pos=v,p=2,n=s,l=lot
एतत् एतद् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s