Original

अदितिश्च दितिश्चैव भगिन्यौ सहिते किल ।भार्ये परमरूपिण्यौ कश्यपस्य प्रजापतेः ॥ १३ ॥

Segmented

अदितिः च दितिः च एव भगिन्यौ सहिते किल भार्ये परम-रूपिन् कश्यपस्य प्रजापतेः

Analysis

Word Lemma Parse
अदितिः अदिति pos=n,g=f,c=1,n=s
pos=i
दितिः दिति pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
भगिन्यौ भगिनी pos=n,g=f,c=1,n=d
सहिते सहित pos=a,g=f,c=1,n=d
किल किल pos=i
भार्ये भार्या pos=n,g=f,c=1,n=d
परम परम pos=a,comp=y
रूपिन् रूपिन् pos=a,g=f,c=1,n=d
कश्यपस्य कश्यप pos=n,g=m,c=6,n=s
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s