Original

दशग्रीव महाबाहो नार्हस्त्वं वक्तुमीदृशम् ।सौभ्रात्रं नास्ति शूराणां शृणु चेदं वचो मम ॥ १२ ॥

Segmented

दशग्रीव महा-बाहो न अर्हः त्वम् वक्तुम् ईदृशम् सौभ्रात्रम् न अस्ति शूराणाम् शृणु च इदम् वचो मम

Analysis

Word Lemma Parse
दशग्रीव दशग्रीव pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
pos=i
अर्हः अर्ह pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वक्तुम् वच् pos=vi
ईदृशम् ईदृश pos=a,g=n,c=2,n=s
सौभ्रात्रम् सौभ्रात्र pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
शूराणाम् शूर pos=n,g=m,c=6,n=p
शृणु श्रु pos=v,p=2,n=s,l=lot
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s