Original

उक्तवन्तं तथा वाक्यं दशग्रीवं निशाचरः ।प्रहस्तः प्रश्रितं वाक्यमिदमाह सकारणम् ॥ ११ ॥

Segmented

उक्तवन्तम् तथा वाक्यम् दशग्रीवम् निशाचरः प्रहस्तः प्रश्रितम् वाक्यम् इदम् आह स कारणम्

Analysis

Word Lemma Parse
उक्तवन्तम् वच् pos=va,g=m,c=2,n=s,f=part
तथा तथा pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
दशग्रीवम् दशग्रीव pos=n,g=m,c=2,n=s
निशाचरः निशाचर pos=n,g=m,c=1,n=s
प्रहस्तः प्रहस्त pos=n,g=m,c=1,n=s
प्रश्रितम् प्रश्रित pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
pos=i
कारणम् कारण pos=n,g=n,c=2,n=s