Original

सुमाली वरलब्धांस्तु ज्ञात्वा तान्वै निशाचरान् ।उदतिष्ठद्भयं त्यक्त्वा सानुगः स रसातलात् ॥ १ ॥

Segmented

सुमाली वर-लब्धान् तु ज्ञात्वा तान् वै निशाचरान् उदतिष्ठद् भयम् त्यक्त्वा स अनुगः स रसातलात्

Analysis

Word Lemma Parse
सुमाली सुमालिन् pos=n,g=m,c=1,n=s
वर वर pos=n,comp=y
लब्धान् लभ् pos=va,g=m,c=2,n=p,f=part
तु तु pos=i
ज्ञात्वा ज्ञा pos=vi
तान् तद् pos=n,g=m,c=2,n=p
वै वै pos=i
निशाचरान् निशाचर pos=n,g=m,c=2,n=p
उदतिष्ठद् उत्था pos=v,p=3,n=s,l=lan
भयम् भय pos=n,g=n,c=2,n=s
त्यक्त्वा त्यज् pos=vi
pos=i
अनुगः अनुग pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
रसातलात् रसातल pos=n,g=n,c=5,n=s