Original

त्वमचिन्त्यं महद्भूतमक्षयं सर्वसंग्रहम् ।यामिच्छसि महातेजस्तां तनुं प्रविश स्वयम् ॥ ९ ॥

Segmented

त्वम् अचिन्त्यम् महद् भूतम् अक्षयम् सर्व-सङ्ग्रहम् याम् इच्छसि महा-तेजस् ताम् तनुम् प्रविश स्वयम्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
अचिन्त्यम् अचिन्त्य pos=a,g=n,c=1,n=s
महद् महत् pos=a,g=n,c=1,n=s
भूतम् भू pos=va,g=n,c=1,n=s,f=part
अक्षयम् अक्षय pos=a,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
सङ्ग्रहम् संग्रह pos=n,g=n,c=1,n=s
याम् यद् pos=n,g=f,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat
महा महत् pos=a,comp=y
तेजस् तेजस् pos=n,g=m,c=8,n=s
ताम् तद् pos=n,g=f,c=2,n=s
तनुम् तनु pos=n,g=f,c=2,n=s
प्रविश प्रविश् pos=v,p=2,n=s,l=lot
स्वयम् स्वयम् pos=i