Original

त्वं हि लोकगतिर्देव न त्वां केचित्प्रजानते ।ऋते मायां विशालाक्ष तव पूर्वपरिग्रहाम् ॥ ८ ॥

Segmented

त्वम् हि लोक-गतिः देव न त्वाम् केचित् प्रजानते ऋते मायाम् विशाल-अक्ष तव पूर्व-परिग्रहाम्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
लोक लोक pos=n,comp=y
गतिः गति pos=n,g=f,c=1,n=s
देव देव pos=n,g=m,c=8,n=s
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
केचित् कश्चित् pos=n,g=m,c=1,n=p
प्रजानते प्रज्ञा pos=v,p=3,n=p,l=lat
ऋते ऋते pos=i
मायाम् माया pos=n,g=f,c=2,n=s
विशाल विशाल pos=a,comp=y
अक्ष अक्ष pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
पूर्व पूर्व pos=n,comp=y
परिग्रहाम् परिग्रह pos=n,g=f,c=2,n=s