Original

भ्रातृभिः सह देवाभैः प्रविशस्व स्वकां तनुम् ।वैष्णवीं तां महातेजस्तदाकाशं सनातनम् ॥ ७ ॥

Segmented

भ्रातृभिः सह देव-आभैः प्रविशस्व स्वकाम् तनुम् वैष्णवीम् ताम् महा-तेजस् तद् आकाशम् सनातनम्

Analysis

Word Lemma Parse
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
देव देव pos=n,comp=y
आभैः आभ pos=a,g=m,c=3,n=p
प्रविशस्व प्रविश् pos=v,p=2,n=s,l=lot
स्वकाम् स्वक pos=a,g=f,c=2,n=s
तनुम् तनु pos=n,g=f,c=2,n=s
वैष्णवीम् वैष्णव pos=a,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
तेजस् तेजस् pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=2,n=s
आकाशम् आकाश pos=n,g=n,c=2,n=s
सनातनम् सनातन pos=a,g=n,c=2,n=s