Original

तस्मिंस्तूर्यशताकीर्णे गन्धर्वाप्सरसंकुले ।सरयूसलिलं रामः पद्भ्यां समुपचक्रमे ॥ ५ ॥

Segmented

तस्मिंस् तूर्य-शत-आकीर्णे गन्धर्व-अप्सरः-संकुले सरयू-सलिलम् रामः पद्भ्याम् समुपचक्रमे

Analysis

Word Lemma Parse
तस्मिंस् तद् pos=n,g=m,c=7,n=s
तूर्य तूर्य pos=n,comp=y
शत शत pos=n,comp=y
आकीर्णे आकृ pos=va,g=m,c=7,n=s,f=part
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरः अप्सरस् pos=n,comp=y
संकुले संकुल pos=a,g=m,c=7,n=s
सरयू सरयू pos=n,comp=y
सलिलम् सलिल pos=n,g=n,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
समुपचक्रमे समुपक्रम् pos=v,p=3,n=s,l=lit