Original

तथा स्वर्गगतं सर्वं कृत्वा लोकगुरुर्दिवम् ।जगाम त्रिदशैः सार्धं हृष्टैर्हृष्टो महामतिः ॥ २५ ॥

Segmented

तथा स्वर्ग-गतम् सर्वम् कृत्वा लोकगुरुः दिवम् जगाम त्रिदशैः सार्धम् हृष्टैः हृष्टो महामतिः

Analysis

Word Lemma Parse
तथा तथा pos=i
स्वर्ग स्वर्ग pos=n,comp=y
गतम् गम् pos=va,g=n,c=2,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
लोकगुरुः लोकगुरु pos=n,g=m,c=1,n=s
दिवम् दिव् pos=n,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
त्रिदशैः त्रिदश pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
हृष्टैः हृष् pos=va,g=m,c=3,n=p,f=part
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
महामतिः महामति pos=a,g=m,c=1,n=s