Original

गत्वा तु सरयूतोयं स्थावराणि चराणि च ।प्राप्य तत्तोयविक्लेदं देवलोकमुपागमन् ॥ २३ ॥

Segmented

गत्वा तु सरयू-तोयम् स्थावराणि चराणि च प्राप्य तद्-तोय-विक्लेदम् देव-लोकम् उपागमन्

Analysis

Word Lemma Parse
गत्वा गम् pos=vi
तु तु pos=i
सरयू सरयू pos=n,comp=y
तोयम् तोय pos=n,g=n,c=2,n=s
स्थावराणि स्थावर pos=a,g=n,c=1,n=p
चराणि चर pos=a,g=n,c=1,n=p
pos=i
प्राप्य प्राप् pos=vi
तद् तद् pos=n,comp=y
तोय तोय pos=n,comp=y
विक्लेदम् विक्लेद pos=n,g=m,c=2,n=s
देव देव pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
उपागमन् उपागम् pos=v,p=3,n=p,l=lun