Original

तिर्यग्योनिगताश्चापि संप्राप्ताः सरयूजलम् ।दिव्या दिव्येन वपुषा देवा दीप्ता इवाभवन् ॥ २२ ॥

Segmented

तिर्यग्योनि-गताः च अपि सम्प्राप्ताः सरयू-जलम् दिव्या दिव्येन वपुषा देवा दीप्ता इव अभवन्

Analysis

Word Lemma Parse
तिर्यग्योनि तिर्यग्योनि pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
pos=i
अपि अपि pos=i
सम्प्राप्ताः सम्प्राप् pos=va,g=m,c=1,n=p,f=part
सरयू सरयू pos=n,comp=y
जलम् जल pos=n,g=n,c=2,n=s
दिव्या दिव्य pos=a,g=m,c=1,n=p
दिव्येन दिव्य pos=a,g=n,c=3,n=s
वपुषा वपुस् pos=n,g=n,c=3,n=s
देवा देव pos=n,g=m,c=1,n=p
दीप्ता दीप् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
अभवन् भू pos=v,p=3,n=p,l=lan