Original

अवगाह्य जलं यो यः प्राणी ह्यासीत्प्रहृष्टवत् ।मानुषं देहमुत्सृज्य विमानं सोऽध्यरोहत ॥ २१ ॥

Segmented

अवगाह्य जलम् यो यः प्राणी हि आसीत् प्रहृः-वत् मानुषम् देहम् उत्सृज्य विमानम् सो ऽध्यरोहत

Analysis

Word Lemma Parse
अवगाह्य अवगाह् pos=vi
जलम् जल pos=n,g=n,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
प्राणी प्राणिन् pos=n,g=m,c=1,n=s
हि हि pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
प्रहृः प्रहृष् pos=va,comp=y,f=part
वत् वत् pos=i
मानुषम् मानुष pos=a,g=m,c=2,n=s
देहम् देह pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
विमानम् विमान pos=n,g=n,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽध्यरोहत अधिरुह् pos=v,p=3,n=s,l=lan