Original

येभ्यो विनिःसृता ये ये सुरादिभ्यः सुसंभवाः ।ऋषिभ्यो नागयक्षेभ्यस्तांस्तानेव प्रपेदिरे ॥ १९ ॥

Segmented

येभ्यो विनिःसृता ये ये सुर-आदिभ्यः सु संभवाः ऋषिभ्यो नाग-यक्षेभ्यः तान् तान् एव प्रपेदिरे

Analysis

Word Lemma Parse
येभ्यो यद् pos=n,g=m,c=5,n=p
विनिःसृता विनिःसृ pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
सुर सुर pos=n,comp=y
आदिभ्यः आदि pos=n,g=m,c=4,n=p
सु सु pos=i
संभवाः सम्भव pos=n,g=m,c=1,n=p
ऋषिभ्यो ऋषि pos=n,g=m,c=4,n=p
नाग नाग pos=n,comp=y
यक्षेभ्यः यक्ष pos=n,g=m,c=4,n=p
तान् तद् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
एव एव pos=i
प्रपेदिरे प्रपद् pos=v,p=3,n=p,l=lit