Original

यच्च तिर्यग्गतं किंचिद्राममेवानुचिन्तयत् ।प्राणांस्त्यक्ष्यति भक्त्या वै संताने तु निवत्स्यति ।सर्वैरेव गुणैर्युक्ते ब्रह्मलोकादनन्तरे ॥ १७ ॥

Segmented

यत् च तिर्यग्गतम् किंचिद् रामम् एव अनुचिन्तय् प्राणांस् त्यक्ष्यति भक्त्या वै संताने तु निवत्स्यति सर्वैः एव गुणैः युक्ते ब्रह्म-लोकात् अनन्तरे

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
तिर्यग्गतम् तिर्यग्गत pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
एव एव pos=i
अनुचिन्तय् अनुचिन्तय् pos=va,g=n,c=1,n=s,f=part
प्राणांस् प्राण pos=n,g=m,c=2,n=p
त्यक्ष्यति त्यज् pos=v,p=3,n=s,l=lrt
भक्त्या भक्ति pos=n,g=f,c=3,n=s
वै वै pos=i
संताने संतान pos=n,g=m,c=7,n=s
तु तु pos=i
निवत्स्यति निवस् pos=v,p=3,n=s,l=lrt
सर्वैः सर्व pos=n,g=m,c=3,n=p
एव एव pos=i
गुणैः गुण pos=n,g=m,c=3,n=p
युक्ते युज् pos=va,g=m,c=7,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकात् लोक pos=n,g=m,c=5,n=s
अनन्तरे अनन्तर pos=a,g=m,c=7,n=s