Original

तच्छ्रुत्वा विष्णुवचनं ब्रह्मा लोकगुरुः प्रभुः ।लोकान्सान्तानिकान्नाम यास्यन्तीमे समागताः ॥ १६ ॥

Segmented

तत् श्रुत्वा विष्णु-वचनम् ब्रह्मा लोकगुरुः प्रभुः लोकान् सांतानिकान् नाम यास्यन्ति इमे समागताः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
विष्णु विष्णु pos=n,comp=y
वचनम् वचन pos=n,g=n,c=2,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
लोकगुरुः लोकगुरु pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
सांतानिकान् सांतानिक pos=n,g=m,c=2,n=p
नाम नाम pos=i
यास्यन्ति या pos=v,p=3,n=p,l=lrt
इमे इदम् pos=n,g=m,c=1,n=p
समागताः समागम् pos=va,g=m,c=1,n=p,f=part