Original

इमे हि सर्वे स्नेहान्मामनुयाता मनस्विनः ।भक्ता भाजयितव्याश्च त्यक्तात्मानश्च मत्कृते ॥ १५ ॥

Segmented

इमे हि सर्वे स्नेहान् माम् अनुयाता मनस्विनः भक्ता भाजय् च त्यक्त-आत्मानः च मद्-कृते

Analysis

Word Lemma Parse
इमे इदम् pos=n,g=m,c=1,n=p
हि हि pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
स्नेहान् स्नेह pos=n,g=m,c=5,n=s
माम् मद् pos=n,g=,c=2,n=s
अनुयाता अनुया pos=va,g=m,c=1,n=p,f=part
मनस्विनः मनस्विन् pos=a,g=m,c=1,n=p
भक्ता भक्त pos=n,g=m,c=1,n=p
भाजय् भाजय् pos=va,g=m,c=1,n=p,f=krtya
pos=i
त्यक्त त्यज् pos=va,comp=y,f=part
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
pos=i
मद् मद् pos=n,comp=y
कृते कृते pos=i