Original

अथ विष्णुर्महातेजाः पितामहमुवाच ह ।एषां लोकाञ्जनौघानां दातुमर्हसि सुव्रत ॥ १४ ॥

Segmented

अथ विष्णुः महा-तेजाः पितामहम् उवाच ह एषाम् लोकान् जन-ओघानाम् दातुम् अर्हसि सुव्रत

Analysis

Word Lemma Parse
अथ अथ pos=i
विष्णुः विष्णु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
पितामहम् पितामह pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
लोकान् लोक pos=n,g=m,c=2,n=p
जन जन pos=n,comp=y
ओघानाम् ओघ pos=n,g=m,c=6,n=p
दातुम् दा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
सुव्रत सुव्रत pos=a,g=m,c=8,n=s