Original

ये च दिव्या ऋषिगणा गन्धर्वाप्सरसश्च याः ।सुपर्णनागयक्षाश्च दैत्यदानवराक्षसाः ॥ १२ ॥

Segmented

ये च दिव्या ऋषि-गणाः गन्धर्व-अप्सरसः च याः सुपर्ण-नाग-यक्षाः च दैत्य-दानव-राक्षसाः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
दिव्या दिव्य pos=a,g=m,c=1,n=p
ऋषि ऋषि pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
pos=i
याः यद् pos=n,g=f,c=1,n=p
सुपर्ण सुपर्ण pos=n,comp=y
नाग नाग pos=n,comp=y
यक्षाः यक्ष pos=n,g=m,c=1,n=p
pos=i
दैत्य दैत्य pos=n,comp=y
दानव दानव pos=n,comp=y
राक्षसाः राक्षस pos=n,g=m,c=1,n=p