Original

ततो विष्णुगतं देवं पूजयन्ति स्म देवताः ।साध्या मरुद्गणाश्चैव सेन्द्राः साग्निपुरोगमाः ॥ ११ ॥

Segmented

ततो विष्णु-गतम् देवम् पूजयन्ति स्म देवताः साध्या मरुत्-गणाः च एव स इन्द्राः स अग्नि-पुरोगमाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
विष्णु विष्णु pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
देवम् देव pos=n,g=m,c=2,n=s
पूजयन्ति पूजय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
देवताः देवता pos=n,g=f,c=1,n=p
साध्या साध्य pos=n,g=m,c=1,n=p
मरुत् मरुत् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
pos=i
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
pos=i
अग्नि अग्नि pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p