Original

पितामहवचः श्रुत्वा विनिश्चित्य महामतिः ।विवेश वैष्णवं तेजः सशरीरः सहानुजः ॥ १० ॥

Segmented

पितामह-वचः श्रुत्वा विनिश्चित्य महामतिः विवेश वैष्णवम् तेजः स शरीरः सहानुजः

Analysis

Word Lemma Parse
पितामह पितामह pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
विनिश्चित्य विनिश्चि pos=vi
महामतिः महामति pos=a,g=m,c=1,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
वैष्णवम् वैष्णव pos=a,g=n,c=2,n=s
तेजः तेजस् pos=n,g=n,c=2,n=s
pos=i
शरीरः शरीर pos=n,g=m,c=1,n=s
सहानुजः सहानुज pos=a,g=m,c=1,n=s