Original

समाप्ते नियमे तस्य ननृतुश्चाप्सरोगणाः ।पपात पुष्पवर्षं च क्षुभिताश्चापि देवताः ॥ ७ ॥

Segmented

समाप्ते नियमे तस्य ननृतुः च अप्सरः-गणाः पपात पुष्प-वर्षम् च क्षुब्धाः च अपि देवताः

Analysis

Word Lemma Parse
समाप्ते समाप् pos=va,g=m,c=7,n=s,f=part
नियमे नियम pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
ननृतुः नृत् pos=v,p=3,n=p,l=lit
pos=i
अप्सरः अप्सरस् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
पपात पत् pos=v,p=3,n=s,l=lit
पुष्प पुष्प pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=1,n=s
pos=i
क्षुब्धाः क्षुभ् pos=va,g=f,c=1,n=p,f=part
pos=i
अपि अपि pos=i
देवताः देवता pos=n,g=f,c=1,n=p