Original

विभीषणस्तु धर्मात्मा नित्यं धर्मपरः शुचिः ।पञ्चवर्षसहस्राणि पादेनैकेन तस्थिवान् ॥ ६ ॥

Segmented

विभीषणः तु धर्म-आत्मा नित्यम् धर्म-परः शुचिः पञ्च-वर्ष-सहस्राणि पादेन एकेन तस्थिवान्

Analysis

Word Lemma Parse
विभीषणः विभीषण pos=n,g=m,c=1,n=s
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
धर्म धर्म pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
पञ्च पञ्चन् pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
पादेन पाद pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
तस्थिवान् स्था pos=va,g=m,c=1,n=s,f=part