Original

एवं वर्षसहस्राणि दश तस्यातिचक्रमुः ।धर्मे प्रयतमानस्य सत्पथे निष्ठितस्य च ॥ ५ ॥

Segmented

एवम् वर्ष-सहस्राणि दश तस्य अतिचक्रमुः धर्मे प्रयतमानस्य सत्-पथे निष्ठितस्य च

Analysis

Word Lemma Parse
एवम् एवम् pos=i
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
दश दशन् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अतिचक्रमुः अतिक्रम् pos=v,p=3,n=p,l=lit
धर्मे धर्म pos=n,g=m,c=7,n=s
प्रयतमानस्य प्रयत् pos=va,g=m,c=6,n=s,f=part
सत् सत् pos=a,comp=y
पथे पथ pos=n,g=m,c=7,n=s
निष्ठितस्य निष्ठा pos=va,g=m,c=6,n=s,f=part
pos=i