Original

एवं लब्धवराः सर्वे भ्रातरो दीप्ततेजसः ।श्लेष्मातकवनं गत्वा तत्र ते न्यवसन्सुखम् ॥ ४२ ॥

Segmented

एवम् लब्ध-वराः सर्वे भ्रातरो दीप्त-तेजसः श्लेष्मातकवनम् गत्वा तत्र ते न्यवसन् सुखम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
लब्ध लभ् pos=va,comp=y,f=part
वराः वर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भ्रातरो भ्रातृ pos=n,g=m,c=1,n=p
दीप्त दीप् pos=va,comp=y,f=part
तेजसः तेजस् pos=n,g=m,c=1,n=p
श्लेष्मातकवनम् श्लेष्मातकवन pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
तत्र तत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
न्यवसन् निवस् pos=v,p=3,n=p,l=lan
सुखम् सुखम् pos=i