Original

कुम्भकर्णस्तु दुष्टात्मा चिन्तयामास दुःखितः ।कीदृशं किं न्विदं वाक्यं ममाद्य वदनाच्च्युतम् ॥ ४१ ॥

Segmented

कुम्भकर्णः तु दुष्ट-आत्मा चिन्तयामास दुःखितः कीदृशम् किम् नु इदम् वाक्यम् मे अद्य वदनात् च्युतम्

Analysis

Word Lemma Parse
कुम्भकर्णः कुम्भकर्ण pos=n,g=m,c=1,n=s
तु तु pos=i
दुष्ट दुष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
दुःखितः दुःखित pos=a,g=m,c=1,n=s
कीदृशम् कीदृश pos=a,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
वदनात् वदन pos=n,g=n,c=5,n=s
च्युतम् च्यु pos=va,g=n,c=1,n=s,f=part