Original

एवमस्त्विति तं चोक्त्वा सह देवैः पितामहः ।देवी सरस्वती चैव मुक्त्वा तं प्रययौ दिवम् ॥ ४० ॥

Segmented

एवम् अस्तु इति तम् च उक्त्वा सह देवैः पितामहः देवी सरस्वती च एव मुक्त्वा तम् प्रययौ दिवम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
pos=i
उक्त्वा वच् pos=vi
सह सह pos=i
देवैः देव pos=n,g=m,c=3,n=p
पितामहः पितामह pos=n,g=m,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
सरस्वती सरस्वती pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
मुक्त्वा मुच् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
दिवम् दिव् pos=n,g=m,c=2,n=s