Original

वर्षे मेघोदकक्लिन्नो वीरासनमसेवत ।नित्यं च शैशिरे काले जलमध्यप्रतिश्रयः ॥ ४ ॥

Segmented

वर्षे मेघ-उदक-क्लिन्नः वीरासनम् असेवत नित्यम् च शैशिरे काले जल-मध्य-प्रतिश्रयः

Analysis

Word Lemma Parse
वर्षे वर्ष pos=n,g=m,c=7,n=s
मेघ मेघ pos=n,comp=y
उदक उदक pos=n,comp=y
क्लिन्नः क्लिद् pos=va,g=m,c=1,n=s,f=part
वीरासनम् वीरासन pos=n,g=n,c=2,n=s
असेवत सेव् pos=v,p=3,n=s,l=lan
नित्यम् नित्यम् pos=i
pos=i
शैशिरे शैशिर pos=a,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
जल जल pos=n,comp=y
मध्य मध्य pos=n,comp=y
प्रतिश्रयः प्रतिश्रय pos=n,g=m,c=1,n=s