Original

कुम्भकर्णस्तु तद्वाक्यं श्रुत्वा वचनमब्रवीत् ।स्वप्तुं वर्षाण्यनेकानि देवदेव ममेप्सितम् ॥ ३९ ॥

Segmented

कुम्भकर्णः तु तद् वाक्यम् श्रुत्वा वचनम् अब्रवीत् स्वप्तुम् वर्षाणि अनेकानि देवदेव मे ईप्सितम्

Analysis

Word Lemma Parse
कुम्भकर्णः कुम्भकर्ण pos=n,g=m,c=1,n=s
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
स्वप्तुम् स्वप् pos=vi
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
अनेकानि अनेक pos=a,g=n,c=2,n=p
देवदेव देवदेव pos=n,g=m,c=8,n=s
मे मद् pos=n,g=,c=6,n=s
ईप्सितम् ईप्सित pos=n,g=n,c=1,n=s