Original

तथेत्युक्त्वा प्रविष्टा सा प्रजापतिरथाब्रवीत् ।कुम्भकर्ण महाबाहो वरं वरय यो मतः ॥ ३८ ॥

Segmented

तथा इति उक्त्वा प्रविष्टा सा प्रजापतिः अथ अब्रवीत् कुम्भकर्ण महा-बाहो वरम् वरय यो मतः

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
प्रविष्टा प्रविश् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कुम्भकर्ण कुम्भकर्ण pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
वरम् वर pos=n,g=m,c=2,n=s
वरय वरय् pos=v,p=2,n=s,l=lot
यो यद् pos=n,g=m,c=1,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part