Original

प्रजापतिस्तु तां प्राप्तां प्राह वाक्यं सरस्वतीम् ।वाणि त्वं राक्षसेन्द्रस्य भव या देवतेप्सिता ॥ ३७ ॥

Segmented

प्रजापतिः तु ताम् प्राप्ताम् प्राह वाक्यम् सरस्वतीम् वाणि त्वम् राक्षस-इन्द्रस्य भव या देवता ईप्सिता

Analysis

Word Lemma Parse
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
प्राप्ताम् प्राप् pos=va,g=f,c=2,n=s,f=part
प्राह प्राह् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सरस्वतीम् सरस्वती pos=n,g=f,c=2,n=s
वाणि वाणी pos=n,g=f,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
भव भू pos=v,p=2,n=s,l=lot
या यद् pos=n,g=f,c=1,n=s
देवता देवता pos=n,g=f,c=1,n=s
ईप्सिता ईप्सय् pos=va,g=f,c=1,n=s,f=part