Original

एवमुक्तः सुरैर्ब्रह्माचिन्तयत्पद्मसंभवः ।चिन्तिता चोपतस्थेऽस्य पार्श्वं देवी सरस्वती ॥ ३५ ॥

Segmented

एवम् उक्तः सुरैः ब्रह्मा अचिन्तयत् पद्मसंभवः चिन्तिता च उपतस्थे ऽस्य पार्श्वम् देवी सरस्वती

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
सुरैः सुर pos=n,g=m,c=3,n=p
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
अचिन्तयत् चिन्तय् pos=v,p=3,n=s,l=lan
पद्मसंभवः पद्मसंभव pos=n,g=m,c=1,n=s
चिन्तिता चिन्तय् pos=va,g=f,c=1,n=s,f=part
pos=i
उपतस्थे उपस्था pos=v,p=3,n=s,l=lit
ऽस्य इदम् pos=n,g=m,c=6,n=s
पार्श्वम् पार्श्व pos=n,g=n,c=2,n=s
देवी देवी pos=n,g=f,c=1,n=s
सरस्वती सरस्वती pos=n,g=f,c=1,n=s