Original

वरव्याजेन मोहोऽस्मै दीयताममितप्रभ ।लोकानां स्वस्ति चैव स्याद्भवेदस्य च संनतिः ॥ ३४ ॥

Segmented

वर-व्याजेन मोहो ऽस्मै दीयताम् अमित-प्रभ लोकानाम् स्वस्ति च एव स्याद् भवेद् अस्य च संनतिः

Analysis

Word Lemma Parse
वर वर pos=n,comp=y
व्याजेन व्याज pos=n,g=m,c=3,n=s
मोहो मोह pos=n,g=m,c=1,n=s
ऽस्मै इदम् pos=n,g=m,c=4,n=s
दीयताम् दा pos=v,p=3,n=s,l=lot
अमित अमित pos=a,comp=y
प्रभ प्रभा pos=n,g=m,c=8,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
भवेद् भू pos=v,p=3,n=s,l=vidhilin
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
संनतिः संनति pos=n,g=f,c=1,n=s