Original

न तावत्कुम्भकर्णाय प्रदातव्यो वरस्त्वया ।जानीषे हि यथा लोकांस्त्रासयत्येष दुर्मतिः ॥ ३२ ॥

Segmented

न तावत् कुम्भकर्णाय प्रदातव्यो वरः त्वया जानीषे हि यथा लोकान् त्रासयति एष दुर्मतिः

Analysis

Word Lemma Parse
pos=i
तावत् तावत् pos=i
कुम्भकर्णाय कुम्भकर्ण pos=n,g=m,c=4,n=s
प्रदातव्यो प्रदा pos=va,g=m,c=1,n=s,f=krtya
वरः वर pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
जानीषे ज्ञा pos=v,p=2,n=s,l=lat
हि हि pos=i
यथा यथा pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
त्रासयति त्रासय् pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s