Original

कुम्भकर्णाय तु वरं प्रयच्छन्तमरिंदम ।प्रजापतिं सुराः सर्वे वाक्यं प्राञ्जलयोऽब्रुवन् ॥ ३१ ॥

Segmented

कुम्भकर्णाय तु वरम् प्रयच्छन्तम् अरिंदम प्रजापतिम् सुराः सर्वे वाक्यम् प्राञ्जलयो ऽब्रुवन्

Analysis

Word Lemma Parse
कुम्भकर्णाय कुम्भकर्ण pos=n,g=m,c=4,n=s
तु तु pos=i
वरम् वर pos=n,g=m,c=2,n=s
प्रयच्छन्तम् प्रयम् pos=va,g=m,c=2,n=s,f=part
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
प्रजापतिम् प्रजापति pos=n,g=m,c=2,n=s
सुराः सुर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
प्राञ्जलयो प्राञ्जलि pos=a,g=m,c=1,n=p
ऽब्रुवन् ब्रू pos=v,p=3,n=p,l=lan