Original

यस्माद्राक्षसयोनौ ते जातस्यामित्रकर्षण ।नाधर्मे जायते बुद्धिरमरत्वं ददामि ते ॥ ३० ॥

Segmented

यस्माद् राक्षस-योनौ ते जातस्य अमित्र-कर्षणैः न अधर्मे जायते बुद्धिः अमर-त्वम् ददामि ते

Analysis

Word Lemma Parse
यस्माद् यस्मात् pos=i
राक्षस राक्षस pos=n,comp=y
योनौ योनि pos=n,g=m,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
जातस्य जन् pos=va,g=m,c=6,n=s,f=part
अमित्र अमित्र pos=n,comp=y
कर्षणैः कर्षण pos=a,g=m,c=8,n=s
pos=i
अधर्मे अधर्म pos=n,g=m,c=7,n=s
जायते जन् pos=v,p=3,n=s,l=lat
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अमर अमर pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
ददामि दा pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s