Original

कुम्भकर्णस्तदा यत्तो नित्यं धर्मपरायणः ।तताप ग्रैष्मिके काले पञ्चस्वग्निष्ववस्थितः ॥ ३ ॥

Segmented

कुम्भकर्णः तदा यत्तो नित्यम् धर्म-परायणः तताप ग्रैष्मिके काले पञ्चसु अग्निषु अवस्थितः

Analysis

Word Lemma Parse
कुम्भकर्णः कुम्भकर्ण pos=n,g=m,c=1,n=s
तदा तदा pos=i
यत्तो यत् pos=va,g=m,c=1,n=s,f=part
नित्यम् नित्यम् pos=i
धर्म धर्म pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s
तताप तप् pos=v,p=3,n=s,l=lit
ग्रैष्मिके ग्रैष्मिक pos=a,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
पञ्चसु पञ्चन् pos=n,g=m,c=7,n=p
अग्निषु अग्नि pos=n,g=m,c=7,n=p
अवस्थितः अवस्था pos=va,g=m,c=1,n=s,f=part