Original

अथ प्रजापतिः प्रीतो विभीषणमुवाच ह ।धर्मिष्ठस्त्वं यथा वत्स तथा चैतद्भविष्यति ॥ २९ ॥

Segmented

अथ प्रजापतिः प्रीतो विभीषणम् उवाच ह धर्मिष्ठः त्वम् यथा वत्स तथा च एतत् भविष्यति

Analysis

Word Lemma Parse
अथ अथ pos=i
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
विभीषणम् विभीषण pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
धर्मिष्ठः धर्मिष्ठ pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
यथा यथा pos=i
वत्स वत्स pos=n,g=m,c=8,n=s
तथा तथा pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt