Original

या या मे जायते बुद्धिर्येषु येष्वाश्रमेष्विह ।सा सा भवतु धर्मिष्ठा तं तं धर्मं च पालये ॥ २७ ॥

Segmented

या या मे जायते बुद्धिः येषु येषु आश्रमेषु इह सा सा भवतु धर्मिष्ठा तम् तम् धर्मम् च पालये

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
जायते जन् pos=v,p=3,n=s,l=lat
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
येषु यद् pos=n,g=n,c=7,n=p
येषु यद् pos=n,g=n,c=7,n=p
आश्रमेषु आश्रम pos=n,g=m,c=7,n=p
इह इह pos=i
सा तद् pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
धर्मिष्ठा धर्मिष्ठ pos=a,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
पालये पालय् pos=v,p=1,n=s,l=lat