Original

भगवन्कृतकृत्योऽहं यन्मे लोकगुरुः स्वयम् ।प्रीतो यदि त्वं दातव्यं वरं मे शृणु सुव्रत ॥ २६ ॥

Segmented

भगवन् कृतकृत्यो ऽहम् यत् मे लोकगुरुः स्वयम् प्रीतो यदि त्वम् दातव्यम् वरम् मे शृणु सुव्रत

Analysis

Word Lemma Parse
भगवन् भगवन्त् pos=n,g=m,c=8,n=s
कृतकृत्यो कृतकृत्य pos=a,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
यत् यत् pos=i
मे मद् pos=n,g=,c=6,n=s
लोकगुरुः लोकगुरु pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
यदि यदि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
दातव्यम् दा pos=va,g=m,c=2,n=s,f=krtya
वरम् वर pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
सुव्रत सुव्रत pos=a,g=m,c=8,n=s