Original

विभीषणस्तु धर्मात्मा वचनं प्राह साञ्जलिः ।वृतः सर्वगुणैर्नित्यं चन्द्रमा इव रश्मिभिः ॥ २५ ॥

Segmented

विभीषणः तु धर्म-आत्मा वचनम् प्राह स अञ्जलिः वृतः सर्व-गुणैः नित्यम् चन्द्रमा इव रश्मिभिः

Analysis

Word Lemma Parse
विभीषणः विभीषण pos=n,g=m,c=1,n=s
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
pos=i
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
नित्यम् नित्यम् pos=i
चन्द्रमा चन्द्रमस् pos=n,g=m,c=1,n=s
इव इव pos=i
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p