Original

हुतानि यानि शीर्षाणि पूर्वमग्नौ त्वयानघ ।पुनस्तानि भविष्यन्ति तथैव तव राक्षस ॥ २१ ॥

Segmented

हुतानि यानि शीर्षाणि पूर्वम् अग्नौ त्वया अनघ पुनः तानि भविष्यन्ति तथा एव तव राक्षस

Analysis

Word Lemma Parse
हुतानि हु pos=va,g=n,c=1,n=p,f=part
यानि यद् pos=n,g=n,c=1,n=p
शीर्षाणि शीर्ष pos=n,g=n,c=1,n=p
पूर्वम् पूर्वम् pos=i
अग्नौ अग्नि pos=n,g=m,c=7,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
पुनः पुनर् pos=i
तानि तद् pos=n,g=n,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
तथा तथा pos=i
एव एव pos=i
तव त्वद् pos=n,g=,c=6,n=s
राक्षस राक्षस pos=n,g=m,c=8,n=s