Original

भविष्यत्येवमेवैतत्तव राक्षसपुंगव ।शृणु चापि वचो भूयः प्रीतस्येह शुभं मम ॥ २० ॥

Segmented

भविष्यति एवम् एव एतत् तव राक्षस-पुंगवैः शृणु च अपि वचो भूयः प्रीतस्य इह शुभम् मम

Analysis

Word Lemma Parse
भविष्यति भू pos=v,p=3,n=s,l=lrt
एवम् एवम् pos=i
एव एव pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
राक्षस राक्षस pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
pos=i
अपि अपि pos=i
वचो वचस् pos=n,g=n,c=2,n=s
भूयः भूयस् pos=i
प्रीतस्य प्री pos=va,g=m,c=6,n=s,f=part
इह इह pos=i
शुभम् शुभ pos=a,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s