Original

अगस्त्यस्त्वब्रवीत्तत्र रामं प्रयत मानसं ।तांस्तान्धर्मविधींस्तत्र भ्रातरस्ते समाविशन् ॥ २ ॥

Segmented

अगस्त्यः तु अब्रवीत् तत्र रामम् प्रयत-मानसम् तान् तान् धर्म-विधीन् तत्र भ्रातरः ते समाविशन्

Analysis

Word Lemma Parse
अगस्त्यः अगस्त्य pos=n,g=m,c=1,n=s
तु तु pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
रामम् राम pos=n,g=m,c=2,n=s
प्रयत प्रयम् pos=va,comp=y,f=part
मानसम् मानस pos=n,g=m,c=2,n=s
तान् तद् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
धर्म धर्म pos=n,comp=y
विधीन् विधि pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
समाविशन् समाविश् pos=v,p=3,n=p,l=lan