Original

एवमुक्तस्तु धर्मात्मा दशग्रीवेण रक्षसा ।उवाच वचनं राम सह देवैः पितामहः ॥ १९ ॥

Segmented

एवम् उक्तवान् तु धर्म-आत्मा दशग्रीवेण रक्षसा उवाच वचनम् राम सह देवैः पितामहः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
दशग्रीवेण दशग्रीव pos=n,g=m,c=3,n=s
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
राम राम pos=n,g=m,c=8,n=s
सह सह pos=i
देवैः देव pos=n,g=m,c=3,n=p
पितामहः पितामह pos=n,g=m,c=1,n=s