Original

सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् ।अवध्यः स्यां प्रजाध्यक्ष देवतानां च शाश्वतम् ॥ १७ ॥

Segmented

सुपर्ण-नाग-यक्षाणाम् दैत्य-दानव-रक्षसाम् अवध्यः स्याम् प्रजाध्यक्ष देवतानाम् च शाश्वतम्

Analysis

Word Lemma Parse
सुपर्ण सुपर्ण pos=n,comp=y
नाग नाग pos=n,comp=y
यक्षाणाम् यक्ष pos=n,g=m,c=6,n=p
दैत्य दैत्य pos=n,comp=y
दानव दानव pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
अवध्यः अवध्य pos=a,g=m,c=1,n=s
स्याम् अस् pos=v,p=1,n=s,l=vidhilin
प्रजाध्यक्ष प्रजाध्यक्ष pos=n,g=m,c=8,n=s
देवतानाम् देवता pos=n,g=f,c=6,n=p
pos=i
शाश्वतम् शाश्वत pos=a,g=n,c=2,n=s