Original

भगवन्प्राणिनां नित्यं नान्यत्र मरणाद्भयम् ।नास्ति मृत्युसमः शत्रुरमरत्वमतो वृणे ॥ १६ ॥

Segmented

भगवन् प्राणिनाम् नित्यम् न अन्यत्र मरणाद् भयम् न अस्ति मृत्यु-समः शत्रुः अमर-त्वम् अतो वृणे

Analysis

Word Lemma Parse
भगवन् भगवन्त् pos=n,g=m,c=8,n=s
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
नित्यम् नित्यम् pos=i
pos=i
अन्यत्र अन्यत्र pos=i
मरणाद् मरण pos=n,g=n,c=5,n=s
भयम् भय pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मृत्यु मृत्यु pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
शत्रुः शत्रु pos=n,g=m,c=1,n=s
अमर अमर pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अतो अतस् pos=i
वृणे वृ pos=v,p=1,n=s,l=lat