Original

पितामहस्तु सुप्रीतः सार्धं देवैरुपस्थितः ।वत्स वत्स दशग्रीव प्रीतोऽस्मीत्यभ्यभाषत ॥ १३ ॥

Segmented

पितामहः तु सु प्रीतः सार्धम् देवैः उपस्थितः वत्स वत्स दशग्रीव प्रीतो अस्मि इति अभ्यभाषत

Analysis

Word Lemma Parse
पितामहः पितामह pos=n,g=m,c=1,n=s
तु तु pos=i
सु सु pos=i
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
सार्धम् सार्धम् pos=i
देवैः देव pos=n,g=m,c=3,n=p
उपस्थितः उपस्था pos=va,g=m,c=1,n=s,f=part
वत्स वत्स pos=n,g=m,c=8,n=s
वत्स वत्स pos=n,g=m,c=8,n=s
दशग्रीव दशग्रीव pos=n,g=m,c=8,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan